कथं न धावेयम्
रमेशः ~ अरे! किमर्थं त्वं शस्त्रक्रिया-पर्यङ्कात् पलायितान्?
सुरेशः ~ परिचारिका निरन्तरं वदति स्म भीतिर्मास्तु आततिं त्यज एषातु सरला शस्त्रक्रिया इति।
रमेशः ~ रे! मूर्ख! तदापि धावितवान् नु कुत्र गतं तव धैर्यम् ? तस्याः वचनानि श्रुत्वाऽपि धैर्येण स्थातुं न शक्तवान् किम्!?
सुरेशः ~ पूर्णं शृणु मन्द! एतत् सर्वं सा वैद्यं प्रति वदति स्म!
एकं तु मह्यमेव
एकस्मिन् ग्रामे एकः गृहस्थः
आसीत्। तस्य सेवकः तु परमपामरः आसीत्
सेवकस्य भाषाज्ञानम् अल्पमात्रम् आसीत्। एकदा गृहस्थः सेवकम् उक्तवान् पनसवृक्षम् आरोहणं कृत्वा एकं फलं कर्तयतु
इति तत् श्रुत्वा सः वृक्षम् आरोहत्। स्वामी तु गृहे उपविश्य फलपतनशब्दाय प्रतीक्षां करोति स्म । तदा गृहस्थः द्विवारं ध्धुम्! ध्धुमुं! इति 
श्रुतवान् तत् श्रुत्वा गृहस्थः चिन्तितवान् – ‘स मूर्खः सेवकः फलद्वयं कर्तितवान्’ इति सः तत्रैव स्थित्वा उच्चैः पृष्टवान् – “अरे! किमर्थं फलद्वयं कर्तितवान् ” इति तत् श्रुत्वा सेवकः उक्तवान् एकं तु मह्यमेव। तस्य अहंकारपूर्णेन उत्तरेण गृहस्थः क्रुद्धोभूत्वा बहिरागतवान्। तदानीं स भूमौ पतितं सेवकं दृष्टवान्। 


वस्तुतः सः सेवकःएकं तु अहमेव इति वक्तुम् इच्छति स्म। तस्य मूर्खत्वं दृष्ट्वा गृहस्थः उच्चैः हसितवान्।।
– अनुवादकः सुनीश् नम्बूतिरि 
From : Malayalam Story Book Kuttikalude Kathalokam (DCB)
______________________________________________________________________________________________________________________

टिन्टोः पिता – रे तव कक्ष्यापरीक्षा कथमासीत् ?
टिन्टुः – तात नाहम् उत्तीर्णः।
पिता – रे निर्लज्जमूर्ख! इतः परं मां तात! तात! इति मा आह्वयतु।
टिन्टुः – एषातु केवला कक्ष्यापरीक्षा न तु पितृत्वपरीक्षा ।।
____________________________________________________________________________________________________________________________
*आधुनिकवैद्यः*

सान्तासिंहस्य पादः नीलवर्णः जातः। भयेन सः वैद्यं दर्शयितुं गतवान्।
वैद्यः
~ भोः भवतः पादः विषलिप्तः जातः शीघ्रमेव पादस्य छेदनम् करणीयम् अन्यथा जीवहानिर्भवति। 


शस्त्रक्रिया जाता अधुना सान्तसिंहः एकपादेन चलति।

दिनानि अतीतानि पुनः तस्य अपरः पादः नीलवर्णः जातः
झटिति सः वैद्यालयं गतवान्।
वैद्यः
! अहो! तस्य विषस्य प्रभावः अधुनापि भवतः शरीरे वर्तते शीघ्रमेव अस्य पादस्य छेदनमपि कुर्मः अन्यथा मरणमेव।
पुनः शस्त्रक्रिया जाता अधुना सान्ता पादहीनः कृत्रिमपादयोः सहाय्येन चलति सः।।




एकमासाभ्यन्तरे पुनः सान्तासिंहेण कृत्रिमपादयोः उपरि नीलवर्णस्य प्रभावः दृष्टः।
वैद्यालयं गत्वा पुनः तमेव वैद्यं दर्शितवान्।।
तदा वैद्यः
सम्यक् दृष्ट्वा उक्तवान् ~ अहो!!!
अधुनाहं सम्यक् अवगतवान् यत् नीलवर्णः भवतः चित्रवेष्टितः (Lungi )आगतः विषस्यप्रभावः नासीत् चिन्ता मास्तु गच्छतु इति!! 


~ अनुवादकः सुनीशः
वैद्यः
शस्त्रक्रिया जाता अधुना सान्तसिंहः एकपादेन चलति।
दिनानि अतीतानि पुनः तस्य अपरः पादः नीलवर्णः जातः
वैद्यः
पुनः शस्त्रक्रिया जाता अधुना सान्ता पादहीनः कृत्रिमपादयोः सहाय्येन चलति सः।।
एकमासाभ्यन्तरे पुनः सान्तासिंहेण कृत्रिमपादयोः उपरि नीलवर्णस्य प्रभावः दृष्टः।
तदा वैद्यः
~ अनुवादकः सुनीशः
____________________________________________________________________________________________________________________________
पत्नी ~हा!! यदि भवतः स्थाने कोऽपि राक्षसः मया सह विवाहं कुर्याच्चेदपि मम जीवनं सुखमयं स्यात्।
पति: असम्भवकार्यं मा वद! रक्तबन्धूनां मध्ये विवाहः कदापि न भवति।।
____________________________________________________________________________________________________________________________
विवाहानन्तरं पतिः पत्न्याः रूपसज्जताकृतायाः प्रसाधकायाः हस्ते i phone 7 दूरवाण्याः पेटिकां दत्तवान्।
सा सन्तोषेण पेटिकाम् उद्घाटयित्या पश्यति! किन्तु तत्रासीत् Nokia 1100 दूरवाणी!! पेटिकातः दूरवाणीं स्वीकृत्य आश्चर्यवत् पश्यति।
तदानीं सः प्रोक्तवान्
समानः अनुभवः ममापि तव कर्मणा।।





प्रथमतया यदा मत्स्यः net मध्ये स्थगितः तदा स अतीवदुःखेन मानवं शप्तवान् यत् कालान्तरे भवन्तः सर्वैरपि net मध्ये स्थगिताः भविष्यन्ति। पश्यन्तु अधुना सर्वे net मध्ये एव।।
तदानीं सः प्रोक्तवान्
समानः अनुभवः ममापि तव कर्मणा।।
प्रथमतया यदा मत्स्यः net मध्ये स्थगितः तदा स अतीवदुःखेन मानवं शप्तवान् यत् कालान्तरे भवन्तः सर्वैरपि net मध्ये स्थगिताः भविष्यन्ति। पश्यन्तु अधुना सर्वे net मध्ये एव।।
____________________________________________________________________________________________________________________________
यदा पत्नी यानं चालयति तदा पतिः 
किमर्थं सूचकदीपस्य उपयोगं न करोषि?
पत्नी ~ किमर्थं करणीयम्? नाहम् इच्छामि।
पतिः तदा करोषि चेदेव अन्यचालकाः अवगच्छन्ति त्वं कुत्र गच्छसि कस्मिन् पार्श्वे गच्छसि इति।
पत्नी ~ अहं कुत्र गच्छामि कस्मिन् मार्गे गच्छामि इति सर्वं मम कार्यं तत्र तेषां का आकांक्षा?
पतिः ~ क्षम्यताम्


किमर्थं सूचकदीपस्य उपयोगं न करोषि?
पत्नी ~ किमर्थं करणीयम्? नाहम् इच्छामि।
पतिः तदा करोषि चेदेव अन्यचालकाः अवगच्छन्ति त्वं कुत्र गच्छसि कस्मिन् पार्श्वे गच्छसि इति।
पत्नी ~ अहं कुत्र गच्छामि कस्मिन् मार्गे गच्छामि इति सर्वं मम कार्यं तत्र तेषां का आकांक्षा?
पतिः ~ क्षम्यताम्
____________________________________________________________________________________________________________________________
निमिषद्वयोन कथं पायसस्य निर्माणं कर्तुं शक्नुमः इति पश्यामः।
१, आदौ एकस्मिन् पात्रे तण्डुलं संस्थाप्य सम्यक् पाकं कुर्वन्तु
१, आदौ एकस्मिन् पात्रे तण्डुलं संस्थाप्य सम्यक् पाकं कुर्वन्तु
२, यदा तण्डुलः पक्वः भवति तदा दुग्धं शर्करां ” एकं *Lux Beauty* फेनकं च योजयन्तु।
यथा *Lux beauty* फेनके वर्तन्ते दुग्धं, कुङ्कुमकेसरम्, cream, badam इत्यादयः।
पायसं सिद्धम्।।
यथा *Lux beauty* फेनके वर्तन्ते दुग्धं, कुङ्कुमकेसरम्, cream, badam इत्यादयः।
पायसं सिद्धम्।।
____________________________________________________________________________________________________________________________
भोः वधूम् अन्वेषयन् ग्रामाधिकारिणः गृहं गतवान् खलु भवान्! पश्चात् किमभवत्?
गत्वा श्वः आगच्छ इत्युक्तवान् सः!!

गत्वा श्वः आगच्छ इत्युक्तवान् सः!!
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
पत्नी
~ घण्टाद्वयं बहिर्गच्छामि भवान् किमपि इच्छति वा?।
पतिः
~ नैव! एतदेव पर्याप्तम्।।




____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
दन्तवैद्यः
किमभवत्? कथं दन्ताः नष्टाः?
रोगी
ह्यः पत्न्या दत्तरोटिकाः अतिदृढाः आसन् भोक्तुमेव न योग्याः।।
दन्तवैद्यः
तर्हि ” खादितुं न शक्नोमि ” इत्येव वक्तव्यम् असीत् खलु!
रोगी
तावदेव प्रोक्तवान् भोः
रोगी
दन्तवैद्यः
रोगी
____________________________________________________________________________________________________________________________
किञ्चित् परिशोधनं कृत्वा यन्त्रज्ञ: – अस्या: वेगपरिवर्तनभागे समस्या वर्तते निवारणार्थं द्विसहस्राधिकरूप्यकाणि आवश्यकानि।
__________________________________________________________________________________________________________________
अपारकृपा भगवतः
प्रातः बस्याने आगताय अन्धभिक्षुकाय रुप्यकद्वयं दत्तवान् तदा मनसा प्रार्थनाऽपि कृता हे भगवान्! एतस्य अन्धतां निवारयतु इति।
:
:
:
:
अहो! आश्चर्यम् सायंकाले अन्यत्र धूमपानं कुर्वन्तं वार्तापत्रिकां पठन्तं तमेव भिक्षुकं दृष्टवान्।।।
__________________________________________________________________________________________________________________
पूर्वमपि आसीत्
__________________________________________________________________________________________________________________
नीतिरस्ति किन्तु विलम्बेन
एका महिषी भ्रान्त्या धावन्ती अस्ति।
महिषी ~



आरक्षका आगच्छन्ति ते इतः धेनूनां बन्धनं कृत्वा अन्यत्र नेष्यन्ति।
निमिषद्वयं विचिन्त्य गजोऽपि धावति।।
__________________________________________________________________________________________________________________
समस्या निवारणीया
रीना – मम पुत्रः मासत्रयेभ्यः विद्यालयं न गतवान् ।
मित्रम् – किम् अभवत्? तस्य आरोग्यं सम्यक् नास्ति किम्?
रीना – तथा न, एकस्मिन् दिने मम पुत्रः कुत्रापि मार्गभ्रष्टो जातः तदानीं मम पतिः तस्य चित्रेण सह वार्तां वाट्सप्प् माध्यमे प्रेषितवान् दशनिमिषानन्तरं पुत्रः गृहम् आगतवान् किन्तु इदानीमपि यः कोऽपि तं मार्गे पश्यति चेत् तं गृहं आनयति एतस्मात् कारणात् सः विद्यालयं गन्तुं न शक्नोति! यतः सः सन्देश अधुनापि वाट्सप्प् जाले सञ्चरन् अस्ति।।
__________________________________________________________________________________________________________________
पत्नी – तिष्ठ तिष्ठ! किमपि प्रदर्शयितुम् इच्छामि।
पतिः – पश्य अद्याहम् अतीवश्रान्तः कार्यालये कार्याधिक्यम् आसीत् एतदर्थम् इदानीं सम्भाषणे आसक्तिरेव नास्ति।महती शिरोवेदना वर्तते निद्राऽपि नास्ति। प्रातरारभ्य किमपि न खादितवान् जानासि?
पत्नी – भवतु नाम!! तत्सर्वं त्यज इदानीं मम नूतनपादरक्षे पश्य सम्यक् ननु।।
__________________________________________________________________________________________________________________
सा परीक्षार्थम् आगत्य उपविष्टवती तदानीं सा स्मरति स्म– ओ! लेखनीं विस्मृतवती। –इति
:
:
:
:
:
तदानीं लघुबालिका काचित् धावन्ती आगच्छति, वदति च — “मम्मी पेन्” इति।
:
:
:
:
:
तदानीं लघुबालिका काचित् धावन्ती आगच्छति, वदति च — “मम्मी पेन्” इति।
प्रकोष्ठे सर्वे तरुणा आश्चर्यचकिताः
ओ! मम्मी!!!!
:
:
:
:
:
सन्तूर् वन्तूर् इत्यादीनां फेनकानां प्रभावो नास्ति
अष्टवारं लेखित्वाऽपि अनुत्तीर्णा भवति चेत् का अवस्था!!!
ओ! मम्मी!!!!
:
:
:
:
:
सन्तूर् वन्तूर् इत्यादीनां फेनकानां प्रभावो नास्ति
अष्टवारं लेखित्वाऽपि अनुत्तीर्णा भवति चेत् का अवस्था!!!
पिता ~ पुत्र! किमर्थं भवतः माता अद्य किमपि न वदति! आश्चर्यं मे कथं सा तूष्णीं तिष्ठति!
पुत्रः ~ किमपि नास्ति तात सा “Lipstick” पृष्टवती अहं तु “fevi-stick ” इत्येव श्रुतवान्।
पिता ~ अहो मम पुत्र भगवतः अनुग्रहं भवतु ते !!!



____________________________________________________________________________________________________________________________
वैद्यः ~ कस्मिन् पार्श्वे स्वपिति चेत् सुखं प्राप्नोति भवान्?
रोगी ~ वामपार्श्वे
वैद्यः ~ किं दक्षिणपार्श्वे वेदना अस्ति वा?
वैद्यः ~ न न तस्मिन् पार्श्वे मम भार्या भवति अतयेव।।
____________________________________________________________________________________________________________________________
रोगी ~ वामपार्श्वे
वैद्यः ~ किं दक्षिणपार्श्वे वेदना अस्ति वा?
वैद्यः ~ न न तस्मिन् पार्श्वे मम भार्या भवति अतयेव।।
*विवाहसत्कारानुभः* 




विवाहोत्सवे भागं वोढुं नगरे प्रमुखभोजनालयं गतवान्।
तत्र द्वारद्वयं दृष्टवान्
द्वारं १
द्वारं २
~वरपक्षः 
अहं द्वितीयं द्वारं प्रविष्टवान् किञ्चित् अग्रे गतवान् च पुनः द्वारद्वयम्!

द्वारं १
~ पुरुषाः 
द्वारं २
~महिला:

प्रथमद्वारं स्वीकृत्य अग्रे गतवान्! अहो तत्र पुनः द्वारद्वयम्।


द्वारं १
~ उपहारसहिताः 

द्वारं २
~. उपहारहिताः 

रिक्तहस्तोऽहं द्वितीयद्वारं प्रविष्टवान् अग्रे गतवान् च! अहो आश्चर्यम् अधुनाऽहं बहिरागतः!

अहं द्वितीयं द्वारं प्रविष्टवान् किञ्चित् अग्रे गतवान् च पुनः द्वारद्वयम्!
द्वारं १
द्वारं २
प्रथमद्वारं स्वीकृत्य अग्रे गतवान्! अहो तत्र पुनः द्वारद्वयम्।
द्वारं १
द्वारं २
रिक्तहस्तोऽहं द्वितीयद्वारं प्रविष्टवान् अग्रे गतवान् च! अहो आश्चर्यम् अधुनाऽहं बहिरागतः!
____________________________________________________________________________________________________________________________
वैद्यः
~ भवतः रोगस्य मूलकारणं किम् इति अधुना ज्ञातुं न शक्यते! प्रायः अमितमदिरापानस्य कारणेन स्यात्।
रोगी
~ तर्हि सायंकाले पुनरागमिष्यामि तदा भवान् मद्यप्रभावमुक्तो भविष्यतीति मन्ये!
रोगी
____________________________________________________________________________________________________________________________
पोषकाय शिक्षिकायाः पत्रम्। 
नमामि!
भवतः पुत्रस्य कुमारस्य दुर्गगन्धः असहनीयः कृपया तं सम्यक् स्नापयित्वा प्रेषय!
पितुः प्रतिकरणपत्रम्!
प्रियशिक्षिके!
मे पुत्रः कुमारः पाटलपुष्पं नास्ति!कृपया तं मा जिघ्र! सम्यक् पाठय!!
नमामि!
भवतः पुत्रस्य कुमारस्य दुर्गगन्धः असहनीयः कृपया तं सम्यक् स्नापयित्वा प्रेषय!
पितुः प्रतिकरणपत्रम्!
प्रियशिक्षिके!
मे पुत्रः कुमारः पाटलपुष्पं नास्ति!कृपया तं मा जिघ्र! सम्यक् पाठय!!
____________________________________________________________________________________________________________________________
पत्नी ~मार्गेऽस्मिन् न गच्छाव: तं भिक्षुकं द्रक्ष्यामि चेत् नितरां कोपाविष्टा भविष्यामि!
पतिः ~तथा किमर्थम्?
पत्नी ~ परह्यः तस्मै भोजनं दत्तवती अासम्! ह्यः सः पुस्तकमेकं दत्तवान्!
पतिः ~ पुस्तकम् ?
किं पुस्तकम् ?
पत्नी ~ पाचकपुस्तकम्







पतिः ~तथा किमर्थम्?
पत्नी ~ परह्यः तस्मै भोजनं दत्तवती अासम्! ह्यः सः पुस्तकमेकं दत्तवान्!
पतिः ~ पुस्तकम् ?
पत्नी ~ पाचकपुस्तकम्
____________________________________________________________________________________________________________________________
अचिरादेव द्विचक्रिकातः कार्यानं प्रविशति इति आदेशिकः (astrologer) उक्तवान् किन्तु तदानीम् एवं न अचिन्तयम्!!!


”
____________________________________________________________________________________________________________________________
शिक्षिका ~ किमर्थं विलम्बेन आगतः?
अनिलः ~ मातापित्रोः मध्ये कलहः सञ्जातः
शिक्षिका ~ तेन किं? तत्र तव किं कार्यम्?
अनिलः ~ मम नास्ति किमपि कार्यं किन्तु मम एकं पादत्राणं मातुः हस्ते आसीत् अपरं तु पितुः हस्ते किं करवाणि!!!
अनिलः ~ मातापित्रोः मध्ये कलहः सञ्जातः
शिक्षिका ~ तेन किं? तत्र तव किं कार्यम्?
अनिलः ~ मम नास्ति किमपि कार्यं किन्तु मम एकं पादत्राणं मातुः हस्ते आसीत् अपरं तु पितुः हस्ते किं करवाणि!!!
____________________________________________________________________________________________________________________________
पुत्रः पितरं प्रति ~
Mother tongue इत्यत्र किं लेखनीयम् ?
पिता ~ लिख Too Long & out of control इति
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
डिसेम्बरमासे अतिशैत्यप्रभाते यूरोप् तः एका मलयाळिमहिला केरलस्थं पतिं दूरवाणिं करोति।
पत्नी~ चेट्टा अस्माकं कार्यानम् स्थगितम्।
पतिः ~ किमभवत् सूचकफलके किमपि सूचितं वा पश्य।
पत्नी ~ आम् आम् एकः पुरुषः शौचालये उपविशन् इव एकचिह्नं वर्तते।
पति ~ शौचालये उपविशन् इव वा
चित्रं स्वीकृत्य प्रेषय!
पत्नी ~ प्रेषितवती अधुना पश्यतु।।




अनुवादः वाट्साप्प् तः
पत्नी~ चेट्टा अस्माकं कार्यानम् स्थगितम्।
पतिः ~ किमभवत् सूचकफलके किमपि सूचितं वा पश्य।
पत्नी ~ आम् आम् एकः पुरुषः शौचालये उपविशन् इव एकचिह्नं वर्तते।
पति ~ शौचालये उपविशन् इव वा
पत्नी ~ प्रेषितवती अधुना पश्यतु।।
अनुवादः वाट्साप्प् तः
____________________________________________________________________________________________________________________________
तत्किम्?
सः क्रिस्मस् दिने पत्रे एवं लिखितवान्
“In this Christmas night I am waiting for you my dear santa”
दशमिकक्ष्यायाम् उत्तीर्णा इत्यनेन गर्विता तस्य भार्या पत्रमेवं पठितवती।
“मम प्रियशान्ते अस्यां क्रिस्मस् रात्रौ अहं तव प्रतीक्षायाम् अस्मि “
पश्चात् नक्षत्रवेगेन किमपि वस्तु पाकशालातः आगतम् तत्किमिति अधुनापि तेन न स्मर्यते।।
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
ग्राहकः मह्यं ५ लक्षरूप्यकाणि ऋणम् आवश्यकम्।
वित्तकोषाधिकारि ~ किं भवान् तदर्थं प्रर्थनां कृतवान्?
ग्राहक: – न न अधुना करोमि!!
अधिकारी ~ तर्हि प्रथमं तदेव कुरु।
पश्चात् ग्रहकः
भूमौ साष्टाङ्गनमस्मारं करोति वदति च कृपया ५ लक्षरूप्यकाणि ऋणरूपेण ददातु इति!
____________________________________________________________________________________________________________________________
*वैद्य-रोगी सम्भाषणम्*
वैद्यः – भवान् मद्यं पिबति वा?रोगी – नैव।वैद्यः – धूमपानं करोति वा?रोगी – न न।वैद्यः – मादकद्रव्यस्य उपयोगी वा?रोगी – कदापि नाहम्।वैद्यः – तर्हि किमर्थम् आगतं मम समीपे?रोगी – वैद्यमहोदय!सर्वदा अहं बहूनि असत्यवाक्यानि वदामि। तदर्थम् औषधं ददातु।वैद्यः 

____________________________________________________________________________________________________________________________
*इति वार्ताः*पत्नी ~ प्रिय ! किं पूर्वं गुजरात्-राज्यं गतवान् वा?
पतिः ~ नाहं कदापि।पत्नी ~ तत्र गृहपरिवर्त्तनं करिष्यामः वा?पतिः ~ नैव नैव किमर्थम्?पत्नी – अस्मिन्नवसरे कोऽपि परिचितः निर्वाचने भागं स्वीकृतः किम्!?पतिः – कोऽपि नास्ति!पत्नी – तर्हि दूरनियन्त्रकं (remote) देहि अलं निर्वाचनवार्तया।।



पतिः ~ नाहं कदापि।पत्नी ~ तत्र गृहपरिवर्त्तनं करिष्यामः वा?पतिः ~ नैव नैव किमर्थम्?पत्नी – अस्मिन्नवसरे कोऽपि परिचितः निर्वाचने भागं स्वीकृतः किम्!?पतिः – कोऽपि नास्ति!पत्नी – तर्हि दूरनियन्त्रकं (remote) देहि अलं निर्वाचनवार्तया।।
____________________________________________________________________________________________________________________________
पिपीलिका गजश्च भोजनोत्तरं निद्रार्थं गतवन्तौ।
पिपीलिका शीघ्रं निद्रां कृतवती तथा गजः न शक्नोति!!
किमर्थम्?
किमर्थम्??
पिपीलिकायाः घोरघर्घरस्य (snoring )कारणतः।।
____________________________________________________________________________________________________________________________
किञ्चित् परिशोधनं कृत्वा यन्त्रज्ञ: – अस्या: वेगपरिवर्तनभागे समस्या वर्तते निवारणार्थं द्विसहस्राधिकरूप्यकाणि आवश्यकानि।
____________________________________________________________________________________________________________________________
*समस्या निवारणीया*
रीना – मम पुत्रः मासत्रयेभ्यः विद्यालयं न गतवान् ।
मित्रम् – किम् अभवत्? तस्य आरोग्यं सम्यक् नास्ति किम्?
रीना – तथा न, एकस्मिन् दिने मम पुत्रः कुत्रापि मार्गभ्रष्टो जातः तदानीं मम पतिः तस्य चित्रेण सह वार्तां वाट्सप्प् माध्यमे प्रेषितवान् दशनिमिषानन्तरं पुत्रः गृहम् आगतवान् किन्तु इदानीमपि यः कोऽपि तं मार्गे पश्यति चेत् तं गृहं आनयति एतस्मात् कारणात् सः विद्यालयं गन्तुं न शक्नोति! यतः सः सन्देश अधुनापि वाट्सप्प् जाले सञ्चरन् अस्ति।।
____________________________________________________________________________________________________________________________
मित्रम् – किम् अभवत्? तस्य आरोग्यं सम्यक् नास्ति किम्?
रीना – तथा न, एकस्मिन् दिने मम पुत्रः कुत्रापि मार्गभ्रष्टो जातः तदानीं मम पतिः तस्य चित्रेण सह वार्तां वाट्सप्प् माध्यमे प्रेषितवान् दशनिमिषानन्तरं पुत्रः गृहम् आगतवान् किन्तु इदानीमपि यः कोऽपि तं मार्गे पश्यति चेत् तं गृहं आनयति एतस्मात् कारणात् सः विद्यालयं गन्तुं न शक्नोति! यतः सः सन्देश अधुनापि वाट्सप्प् जाले सञ्चरन् अस्ति।।
____________________________________________________________________________________________________________________________
नीतिरस्ति किन्तु विलम्बेन
एका महिषी भ्रान्त्या धावन्ती अस्ति।
महिषी ~



आरक्षका आगच्छन्ति ते इतः धेनूनां बन्धनं कृत्वा अन्यत्र नेष्यन्ति।
निमिषद्वयं विचिन्त्य गजोऽपि धावति।।
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
पत्नी – तिष्ठ तिष्ठ! किमपि प्रदर्शयितुम् इच्छामि।
पतिः – पश्य अद्याहम् अतीवश्रान्तः कार्यालये कार्याधिक्यम् आसीत् एतदर्थम् इदानीं सम्भाषणे आसक्तिरेव नास्ति।महती शिरोवेदना वर्तते निद्राऽपि नास्ति। प्रातरारभ्य किमपि न खादितवान् जानासि?
पत्नी – भवतु नाम!! तत्सर्वं त्यज इदानीं मम नूतनपादरक्षे पश्य सम्यक् ननु।।
____________________________________________________________________________________________________________________________
पत्नी – भवतु नाम!! तत्सर्वं त्यज इदानीं मम नूतनपादरक्षे पश्य सम्यक् ननु।।
____________________________________________________________________________________________________________________________
कोऽपि मौलविम् अपृच्छत्
किमर्थं त्रिवारं तलाक् इति वक्तव्यं तस्य पृष्ठतः किमपि logic अस्ति वा?
मौलवी ~ लोजिक् – वाजिक् किमपि नास्ति एकवारमेव वदति चेत् काऽपि महिला तव वचनं शृणोति किम् !?
____________________________________________________________________________________________________________________________
विज्ञापनम्
यत्र स्नेह अस्ति
तत्र प्रणयम् अस्ति
यत्र प्रणयम् अस्ति
तत्र वेदना भवति
यत्र वेदना अस्ति
:
:
:
:
तत्र Moov लेपयतु!
केवलं ९५ रु एव!!!
तादृशो नास्ति
अधिकारी – एकं दर्पणम् आनय यस्मिन् मम मुखं द्रष्टुं शक्नुयाम्।
:
:
:
:
सन्ता – क्षम्यतां न प्राप्तः यतः सर्वेषु ममैव मुखम् दृश्यते ।।
:
:
:
:
सन्ता – क्षम्यतां न प्राप्तः यतः सर्वेषु ममैव मुखम् दृश्यते ।।
____________________________________________________________________________________________________________________________
मद्यपस्य विवेकः
मद्यपस्य विवेकः
मद्यपः – ह्यः द्विचक्रिकया मदिरापणं गत्वा मद्यकूपीं क्रीतवान्। प्रत्यागमनसमये अचिन्तयं यदहं चक्रिकातः पतामिश्चेत् कूपी भग्ना भविष्यति तेन मद्योऽपि नष्टं भविष्यति इति।
मित्रम् – तर्हि किं कृतवान्?
मद्यपः – तत्रैव स्थित्वा पूर्णमदिरां पीत्वा एव गृहम् आगतवान्।
मित्रम् – रे मूर्ख! तव कार्यम्।
मद्यपः – रे! तदानीं सम्यगेव आचरितं मया जानासि किं ततः पश्चात् कतिवारं द्विचक्रिकायाः पतितवान् इति!! अष्टवारं…. अष्टवारं पतितवान् इदानीमपि मम समयोचितविवेके गर्वम् अनुभवामि।।
____________________________________________________________________________________________________________________________
कथं न धावेयम्
रमेशः ~ अरे! किमर्थं त्वं शस्त्रक्रिया-पर्यङ्कात् पलायितान्?
सुरेशः ~ परिचारिका निरन्तरं वदति स्म भीतिर्मास्तु आततिं त्यज एषातु सरला शस्त्रक्रिया इति।
रमेशः ~ रे! मूर्ख! तदापि धावितवान् नु कुत्र गतं तव धैर्यम् ? तस्याः वचनानि श्रुत्वाऽपि धैर्येण स्थातुं न शक्तवान् किम्!?
सुरेशः ~ पूर्णं शृणु मन्द! एतत् सर्वं सा वैद्यं प्रति वदति स्म!
____________________________________________________________________________________________________________________________
वेद्यः
इतःपूर्वं यदि आततिं प्राप्स्यति तर्हि किं कृतवान् ?
रोगी
~ यदा यदा आततिं प्राप्नोमि तदा तदा मन्दिरं गमिष्यामि स्म।
वैद्यः
ओ! उत्तमम् मन्दिरे ध्यानमग्नो भवति वा?
रोगी
नैव नैव अहं मन्दिरस्य बहिः स्थित्वा तत्र स्थापितानां पादरक्षाणां मिश्रणं करोमि स्म तत्पश्चात् दूरे उपविश्य जनानां सम्भ्रमं
अवलोक्य मम आततिं विस्मरामि स्म ।।
अवलोक्य मम आततिं विस्मरामि स्म ।।
____________________________________________________________________________________________________________________________
मार्क जुकरबर्गवर्यस्य कार्यानं दिल्ल्यामेव सङ्घट्टो जातः कोपेन दिल्लीपुरुषः - किं त्वं जानासि अहं कः इति? कुत्र दृष्ट्वा चालयति मूर्ख!
मार्क - आम् अवश्यं जानामि भवान् तु धीरपालः मुखपुस्तके ३२१ मित्राणि सन्ति भवतः तत्र शताधिकाः तरुण्यः एव तासु ४० तरुण्यः भवतः पत्न्याः कृते अपरिचिताः ननु गतवर्वे किं भवान् टाइलैंड एव गतवान् किल! तत्र भवान् ----
दिल्लीपुरुषः - अयि भ्रातः गच्छतु भवान्! चालने ममैव दोषः
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
____________________________________________________________________________________________________________________________
Comments
Post a Comment